Sunday, September 13, 2020

Arunachaleshvara Sahasra-Namavali

Arunachaleshvara Sahasra-Namavali * Arunachala Mahatmya


 
 
 
 
 
 
 
श्रीअरुणाचलेश्वरसहस्रनामावली

दृष्टो हरति पापानि सेवितो वाञ्छितप्रदः
कीर्तितो विजनैर्दूरे शोणाद्रिरिति मुक्तिदः १॥

ललाटे पुण्ड्राङ्गी निटिलकृतकस्तूरितिलकः
     स्फुरन्मालाधारस्फुरितकटि कौपीनवसनः
दधानो धुत्तूरं शिरसि फणिराजं शशिकलां
     अधीशः सर्वेषां अरुणगिरियोगी विजयते २॥

शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
     चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने
मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं
     तस्मिन्मे हृदयं सुखेन रमतां शम्भौ (साम्बे) परब्रह्मणि ३॥

अनर्घ मणिभूषणां अखिललोकरक्षाकरीं
     अरालशशिशेखरां असितकुन्तलालङ्कृताम्
अशेषफल दायिनीं अरुणमूलशैलालयाम्
     अपीतकुचनायिकां अहरहर्नमस्कुर्महे ४॥

आनन्दसिन्धुलहरीं अमृतांशुमौलेः
     आसेविनाममृतनिर्मितवर्तिमक्ष्णोः
आनन्दवल्लिविततेः अमृताद्रिगुच्छां
     अम्ब स्मराम्यहं अपीतकुचे वपुस्ते ५॥

शोणाद्रीशाय नमः
अरुणाद्रीशाय नमः
सुलभाय नमः
सोमशेखराय नमः
जगद्गुरवे नमः
जगत्कर्त्रे नमः
जगदीशाय नमः
जगत्पतये नमः
कामहन्त्रे नमः
काममूर्तये नमः १०॥

कल्याणाय नमः
वृषभध्वजाय नमः
गङ्गाधराय नमः
महादेवाय नमः
चरितार्थाय नमः
अक्षराकृतये नमः
देवाय नमः
अपीतस्तनीभागाय नमः
विरूपाक्षाय नमः
निरञ्जनाय नमः २०॥

विद्याधराय नमः
वियत्केशाय नमः
वीथीविहृतिसुन्दराय नमः
नटेशाय नमः
नायकाय नमः
नन्दिने नमः
स्वामिने नमः
मृगमदेश्वराय नमः
भैरवाय नमः
भैरवीनाथाय नमः ३०॥

कामदाय नमः
कामशासनाय नमः
रङ्गनाथाय नमः
जगन्नाथाय नमः
कपिलाय नमः
कालकन्धराय नमः
विमलाय नमः
विस्मयाय नमः
वीराय नमः
योगीशाय नमः ४०॥

भोगनायकाय नमः
रम्याय नमः
रमापतये नमः
श्रीमते नमः
लसज्ज्योतिषे नमः
प्रभाकराय नमः
नारायणाय नमः
जगन्मूर्तये नमः
चण्डेशाय नमः
चण्डिनायकाय नमः ५०॥

वेदवेद्याय नमः
सुरानन्दाय नमः
गिरीशाय नमः
हल्लकप्रियाय नमः
चूडामणये नमः
सुराधीशाय नमः
यक्षकेशाय नमः
हरिप्रियाय नमः
निर्लेपाय नमः
नीतिमते नमः ६०॥

सूत्रिणे नमः
रसेशाय नमः
रसनायकाय नमः
सत्यवते नमः
एकचूतेशाय नमः
श्रीहालाहलसुन्दराय नमः
पद्मनाभाय नमः
पशुपतये नमः
परेशाय नमः
परमेश्वराय नमः ७०॥

दिगम्बराय नमः
महासेनाय नमः
त्रिवेदिने नमः
वृद्धवैदिकाय नमः
धर्मरक्षकाय नमः
महाराजाय नमः
किरीटिने नमः
वन्दिताय नमः
गुहाय नमः
माधवाय नमः ८०॥

यामिनीनाथाय नमः
शबराय नमः
शबरप्रियाय नमः
सङ्गीतवेत्त्रे नमः
नृतज्ञाय नमः
शान्ताय नमः
कलशसम्भवाय नमः
धूर्जटये नमः
मेरुकोदण्डाय नमः
बाहुलेयाय नमः ९०॥

बृहस्पतये नमः
ब्रह्मण्याय नमः
वरदाय नमः
नित्याय नमः
दीनबन्धविमोचनाय नमः
शत्रुघ्ने (शत्रुघ्नाय) नमः
वैनतेयाय नमः
शूलिने नमः
गुरुवराय नमः
हराय नमः १००॥

कन्दलीन्द्राय नमः
विरिञ्चेशाय नमः
शोणक्षोणीधराय नमः
रवये नमः
वैवस्वताय नमः
भुजगेन्द्राय नमः
गुणज्ञाय नमः
रसभैरवाय नमः
आदिनाथाय नमः
अनङ्गनाथाय नमः ११०॥

जवन्ती (जयन्ती) नमः
कुसुमप्रियाय नमः
अव्ययाय
भूतसेनेशाय नमः
निर्गुणाय नमः
गिरिजासखाय नमः
मार्ताण्डाय नमः
पुण्डरीकाक्षाय नमः
क्रमज्ञाय नमः
लोकनायकाय नमः १२०॥

विश्वेशाय नमः
रोहिणीनाथाय नमः
दाडिमीकुसुमप्रियाय नमः
भट्टारकाय नमः
अवधूतेशाय नमः
पापघ्नाय नमः
पुण्यदायकाय नमः
विश्वामरेश्वराय नमः
भोगिने नमः
दारुकाय नमः १३०॥

वेदवादिकाय नमः
मदनाय नमः
मानसोत्पन्नाय नमः
कङ्कालाय नमः
गरुडध्वजाय नमः
रक्ताय नमः
रक्तांशुकाय नमः
भव्याय नमः
तेजोराशये नमः
गुणान्विताय नमः १४०॥

वामनाय नमः
वामाय नमः
विशालाक्षाय नमः
रतिप्रियाय नमः
प्रजापतये नमः
पशुपतये नमः
सौभद्राय नमः
नरवाहनाय नमः
ऋतुकर्त्रे नमः
सहस्रार्चिषे नमः १५०॥

तिमिरोन्मथनाय नमः
शुभाय नमः
त्रिविक्रमाय नमः
मुकुन्दार्च्याय नमः
वैद्यनाथाय नमः
पुरन्दराय नमः
भाषाविहीनाय नमः
भाषाज्ञाय नमः
कामिने नमः
पुलकलेपनाय नमः १६०॥

निषादाय नमः
कालहस्तीशाय नमः
द्वात्रिंशद्धर्मपालकाय नमः
द्राविडाय नमः
विद्रुमाकाराय नमः
दूत (यूथ) नाथाय नमः
रुषापहाय नमः
शूरसेनाय नमः
भयत्रात्रे नमः
विघ्नेशाय नमः १७०॥

विघ्ननायकाय नमः
रञ्जकी (रजनी) सेविताय नमः
योगिने नमः
जम्बुनाथाय नमः
विडम्बकाय नमः
तेजोमूर्तये नमः
बृहद्भानवे नमः
सर्वज्ञाय नमः
पूषदन्तभिदे नमः
उपद्रष्ट्रे नमः १८०॥

दृढप्रज्ञाय नमः
विजयाय नमः
मल्लिकार्जुनाय नमः
सुप्ताय (शुद्धाय) नमः
त्र्यक्षाय नमः
किन्नेरशाय नमः
शुभदक्षाय नमः
कपालभृते नमः
श्रीनिवासाय नमः
बृहद्योनये नमः १९०॥

तत्त्वज्ञाय नमः
शमनक्षमाय नमः
कन्दर्पाय नमः
भूतभावज्ञाय नमः
भीमसेनाय नमः
दिवाकराय नमः
बिल्वप्रियाय नमः
वसिष्ठेशाय नमः
वरारोहाय नमः
रतिप्रियाय नमः २००॥

नम्राय नमः
तत्त्वविदे नमः
तत्त्वाय नमः
तत्त्वमार्गप्रवर्तकाय नमः
सामिकाय नमः
वामदेवाय नमः
प्रद्युम्नाय नमः
मधुवन्दिताय नमः
परमेष्ठिने नमः
सुराध्यक्षाय नमः २१०॥

गोविन्दाय नमः
नीललोहिताय नमः
नित्यानन्दाय नमः
निराधाराय नमः
हराय नमः
देवशिखामणये नमः
साधकाय नमः
साधकाध्यक्षाय नमः
क्षेत्रपालाय नमः
धनञ्जयाय नमः २२०॥

ओषधीशाय नमः
वामदेवाय नमः
भक्ततुष्टाय नमः
निधिप्रदाय नमः
प्रहर्त्रे नमः
पार्वतीनाथाय नमः
रुद्राय नमः
रोगविनाशनाय नमः
सद्गुणाय नमः
सच्चिदानन्दाय नमः २३०॥

वेणुवादिने नमः
महोदराय (भगन्दराय) नमः
प्रणतार्तिहराय नमः
सोमाय नमः
क्रतुभुजे नमः
मन्त्रवित्तमाय नमः
अव्याजकरुणामूर्तये नमः
त्यागराजाय नमः
क्षपाकराय नमः
नारसिंहाय नमः २४०॥

स्वयं ज्योतिषे नमः
नन्दनाय नमः
विजितेन्द्रियाय नमः
अद्वयाय नमः
हरितस्वार्चिषे नमः
चित्तेशाय नमः
स्वर्णभैरवाय नमः
देवकीनायकाय नमः
नेत्रे नमः
सान्द्रनन्दाय नमः २५०॥

महामतये नमः
आश्चर्यवैभवाय नमः
सूक्ष्माय नमः
सर्वकर्त्रे नमः
युधिष्ठिराय नमः
सत्यानन्दाय नमः
विटानन्दाय (विद्यानन्दाय) नमः
पुत्रघ्नाय (पुत्रज्ञाय) नमः
पुत्रदायकाय नमः
देवराजाय नमः २६०॥

कृपासिन्धवे नमः
कपर्दिने नमः
विष्टरेश्वराय नमः
सोमास्कन्दाय नमः
सुशीलाय नमः
भगघ्नाय नमः
द्युतिनन्दनाय नमः
मुक्तिदाय नमः
मुदिताय नमः
कुब्जाय नमः २७०॥

गिरिजापादसेवकाय नमः
हेमगर्भाय नमः
सुरानन्दाय नमः
काश्यपाय नमः
करुणानिधये नमः
धर्मज्ञाय नमः
धर्मराजाय नमः
कार्तवीर्याय नमः
षडाननाय नमः
क्षमाधाराय नमः २८०॥

तपोराशये नमः
त्वष्ट्रे नमः
सर्वभवोद्भवाय नमः
पीताम्बराय नमः
अनिरुद्धाय नमः
वासवाय नमः
धनवित्तमाय नमः
शेषहाराय नमः
हविष्याशिने नमः
धार्मिकाय नमः २९०॥

भक्तवत्सलाय नमः
श्वेताङ्गाय नमः
नीलकण्ठाय नमः
गिरिरूपाय नमः
गिरीश्वराय नमः
सम्भाविताय नमः
सहस्राक्षाय नमः
चन्द्रमौलये नमः
कलाधराय नमः
अभ्यासातिशयज्ञात्रे नमः ३००॥

वेङ्कटेशाय नमः
गुहप्रियाय नमः
वीरभद्राय नमः
विशेषज्ञाय नमः
शर्वाय नमः
अनन्ताय नमः
नगाधिपाय नमः
श्रीमते नमः
महाबलाय नमः
ज्ञात्रे नमः ३१०॥

विभवे नमः
कनक (कलभ) प्रियाय नमः
सिद्धाय नमः
पुराणपुरुषाय नमः
बलभद्राय नमः
सुधर्मकृते नमः
सिद्धनागार्चिताय नमः
धर्माय नमः
फलत्यागिने नमः
क्षपाकराय नमः ३२०॥

क्षेत्रज्ञाय नमः
तुङ्गशैलेशाय नमः
रणमण्डलभैरवाय नमः
हरिकेशाय नमः
अवरोधिने नमः
नर्मदाय नमः
पापनाशनाय नमः
सद्योजाताय नमः
वटारण्यवासिने नमः
पुरुषवल्लभाय नमः ३३०॥

अर्चिताय नमः
अरुणशैलेशाय नमः
सर्वाय नमः
गुरु(कुरु)कुलेश्वराय नमः
सनकादि समाराध्याय नमः
अनासाद्याचलेश्वराय नमः
दामोदराय नमः
वलारातये नमः
कामेशाय नमः
सोमविक्रमाय नमः ३४०॥

गोरक्षाय नमः
फल्गुनाय नमः
भूपाय नमः
पौलस्त्याय नमः
विष्टरश्रवसे नमः
शान्तचिन्ताय नमः
मखत्रात्रे नमः
चक्रिणे नमः
मुग्धेन्दुशेखराय नमः
बहुवाद्याय नमः ३५०॥

महादेवाय नमः
नीलग्रीवाय नमः
सुमङ्गलाय नमः
हिरण्यबाहवे नमः
तिग्मांशवे नमः
कौलिने(कालिने)नमः
पुण्यजनेश्वराय नमः
सर्वात्मने नमः
सर्वसत्कर्त्रे नमः
लिङ्गप्राणाय नमः ३६०॥

गुणाधिपाय नमः
सवित्रे नमः
रत्नसङ्काशाय नमः
भूतेशाय नमः
भुजगप्रियाय नमः
अग्रगण्याय नमः
सुगम्भीराय नमः
ताण्डवाय नमः
मुण्डमालिकाय नमः
अचुम्बितकुचेशाय नमः ३७०॥

संसारार्णवतारकाय नमः
मृडाय नमः
विष्णवे नमः
जगत्स्वामिने नमः
चैतन्याय नमः
पाकशासनाय नमः
शरजन्मने नमः
तपोनन्दिने नमः
देशिकाय नमः
वैदिकोत्तमाय नमः ३८०॥

कनकाचलकोदण्डाय नमः
स्वाराध्याय नमः
हरिसायकाय नमः
प्रवालाद्रिपतये नमः
श्रीमते नमः
विशाम्पतये नमः
उमासखाय नमः
वटुकाय नमः
निष्कलाय नमः
देहिने नमः ३९०॥

सुन्दराय नमः
चम्पकप्रियाय नमः
मायामूर्तये नमः
विश्वमूर्तये नमः
शोणपर्वतनायकाय नमः
प्रसन्नदेवाय नमः
वागीशाय नमः
शतयागाय नमः
महायशसे नमः
हंसादृष्टाय नमः ४००॥

बलिध्वंसिने नमः
चिन्तातिमिरभास्कराय नमः
यज्ञेशाय नमः
राजराजेशाय नमः
केशवाय नमः
चद्रशेखराय नमः
विश्वकर्त्रे नमः
विश्वस्रष्ट्रे नमः
भूतात्मने नमः
भूतवन्दिताय नमः ४१०॥

श्रीधराय नमः
दिव्यचित्तेशाय नमः
प्रभवे नमः
श्रीबलिनायकाय नमः
गौरीपतये नमः
तुङ्गमौलये नमः
मधुराजाय नमः
महाकपये (महागवाय) नमः
सामज्ञाय नमः ४२०॥

सामवेदेड्याय नमः
विश्वनाथाय नमः
दयानिधये नमः
शिवानन्दाय नमः
विचित्राङ्गाय नमः
कञ्चुकिने नमः
कमलेक्षणाय नमः
भवाय नमः
दिव्यरताय नमः
अघोराय नमः ४३०॥

सालोक्यप्रमुखप्रदाय नमः
समुद्राय नमः
करुणामूर्तये नमः
विश्वकर्मणे नमः
तपोनिधये नमः
सत्कृत्याय नमः
राघवाय नमः
बुधाय नमः
ब्रह्मण्याय नमः
कौलकेश्वराय नमः ४४०॥

समवर्तिने नमः
भयत्रात्रे नमः
मन्त्रसिद्धाय नमः
मतिप्रदाय नमः
आदित्याय नमः
विश्वसंहर्त्रे नमः
जगत्साक्षिणे नमः
सदाशिवाय नमः
जवन्तिनाथाय नमः
दिग्वाससे नमः ४५०॥

वाञ्चितार्थफलप्रदाय नमः
पञ्चकृत्यविधानज्ञाय नमः
सुरासुरनमस्कृताय नमः
उपेन्द्राय नमः
अरुणशैलेशाय नमः
कल्याणाचलकार्मुकाय नमः
अयुग्मलोचनाय नमः
विश्वस्मै नमः
विश्वैश्वर्यप्रदायकाय नमः
गुह्यकेशाय नमः ४६०॥

अन्धकरिपवे नमः
सिद्धवेषाय नमः
मनोहराय नमः
अन्तर्मुखाय नमः
बहिर्द्रष्ट्रे नमः
सर्वजीवदयापराय नमः
कॄत्तिवाससे नमः
कृपासिन्धवे नमः
द्वादशात्मने नमः
अरुणेश्वराय नमः ४७०॥

महोत्साहाय नमः
पुण्यकराय नमः
स्तम्भनाय नमः
स्तम्भविग्रहाय नमः
पुण्डरीकाय नमः
सर्वमयाय नमः
दैवज्ञाय नमः
दैववन्दिताय नमः
महाक्रतवे नमः
महायज्वने नमः ४८०॥

कोङ्कणेशाय नमः
गुरूत्तमाय नमः
छन्दोमयाय नमः
महाज्ञानिने नमः
वाचकाय नमः
अमरेश्वराय नमः
सार्वभौमाय नमः
सदानन्दाय नमः
करुणामृतवारिधये नमः
पिङ्गलाक्षाय नमः ४९०॥

पिङ्गरूपाय नमः
पुरुहूताय नमः
पुरान्तकाय नमः
मृत्यवे नमः
वैद्याय नमः
दिनाधीशाय नमः
श्रीदाय नमः
कमलसम्भवाय नमः
गङ्गाधराय नमः
तोयरूपिणे नमः ५००॥

शीलवते नमः
शीलदायकाय नमः
जयभद्राय नमः
अग्निहोत्राय नमः
नरनारायणप्रियाय नमः
अमृतेशाय नमः
कृपासिन्धवे नमः
श्रीवत्सशरणप्रियाय नमः
चण्डेशाय नमः
सुखसंवेद्याय नमः ५१०॥

सुग्रीवाय नमः
सर्पभूषणाय नमः
शतानन्दाय नमः
महायोगिने नमः
सुगन्धिने (न्धये) नमः
शरभेश्वराय नमः
शूलपाणये नमः
सुरज्येष्ठाय नमः
चन्द्रचूडाय नमः
नदप्रियाय नमः ५२०॥

सर्वविद्येश्वराय नमः
स्थाणवे नमः
तारकाय नमः
अनन्ताय नमः
ईश्वराय नमः
कालकालाय नमः
वामदेवाय नमः
ज्ञानसम्बन्धनायकाय नमः
भक्तापराधसोढ्रे नमः
जरामरणवर्जिताय नमः ५३०॥

शितिकण्ठाय नमः
चिदानन्दाय नमः
योगिनीकोटिसेविताय नमः
पञ्चवक्त्राय नमः
पञ्चकृत्याय नमः
पञ्चेषुरिपवे नमः
ईश्वराय नमः
प्रतिश्रवसे नमः
शिवतराय नमः
पुण्यश्लोकाय नमः ५४०॥

दिवस्पतये शिवतराय नमः
यक्षराजसखाय नमः
सिद्धाय नमः
सदासेवकवर्धकाय(नाय) नमः
स्थायिने नमः
सकलतत्त्वात्मने नमः
जयज्ञाय नमः
नन्दिकेश्वराय नमः
अपाम्पतये नमः
सुरपतये नमः ५५०॥

तप्तचामीकरप्रभाय नमः
रोहिताश्वाय नमः
क्षमारूपिणे नमः
दत्तात्रेयाय नमः
वनस्पतये नमः
त्र्यम्बकाय नमः
वररुचये नमः
देवदेवाय नमः
चतुर्भुजाय नमः
नकुलाय नमः ५६०॥

वरुणीनाथाय नमः
मृगिणे नमः
राजीवलोचनाय नमः
विश्वम्भराय नमः
विचित्राङ्गाय नमः
विधात्रे नमः
पुरशासनाय नमः
सुब्रह्मण्याय नमः
जगत्स्वामिने नमः
नित्यनाथाय नमः ५७०॥

निरामयाय नमः
सङ्कल्पाय नमः
वृषारूढाय नमः
चन्द्राय नमः
सौगन्धिकेश्वराय नमः
कात्यायनाय नमः
विष्णुरथाय नमः
सत्सङ्गाय नमः
स्वामिकार्तिकाय नमः
वल्मीकनाथाय नमः ५८०॥

देवात्मने नमः
उन्मत्तकुसुमप्रियाय नमः
वैकुण्ठाय नमः
सुशान्ताय नमः
गदनायकाय नमः
उमाकान्ताय नमः
अनुग्रहेशाय नमः
लोहिताक्षाय नमः
शिवोत्तमाय नमः
महाकायाय नमः ५८०॥

भुजङ्गेशाय नमः
शैवविद्याविशारदाय नमः
शिवयोगिने नमः
शिवानन्दाय नमः
शिवभक्तसमुद्धराय नमः
वेदान्तसारसन्दोहाय नमः
सर्वतत्त्वावलम्बनाय नमः
नवनाथाग्रण्ये नमः
मानिने नमः
नवनाथान्तरस्थिताय नमः ६००॥

नवावरणसंयुक्ताय नमः
नवतीर्थप्रदायकाय नमः
अनाथनाथाय नमः
दिङ्नाथाय नमः
शङ्खनादिने (दिव्यनाथाय) नमः
अयनद्वयाय नमः
अतिथये (अदितये) नमः
अनेकवक्त्रसंयुक्ताय नमः
पूर्णभैरवाय नमः
वटमूलाश्रयाय नमः ६१०॥

वाग्मिने नमः
मान्याय नमः
मलयजप्रियाय नमः
नक्षत्रमालाभरणाय नमः
पक्षमासर्तुवत्सराय नमः
सर्वाधाराय नमः
लिङ्गनाथाय नमः
नवग्रहमखाश्रयाय नमः
सुहृदे नमः
सुखाय (सख्ये) नमः ६२०॥

सदानन्दाय नमः
सदायोगिने (भोगिने) नमः
सदाऽरुणाय नमः
सुशीलाय नमः
वाञ्छितार्थज्ञाय नमः
प्रसन्नवदनेक्षणाय नमः
नृत्तगीतकलाभिज्ञाय नमः
प्रमोहाय नमः
विश्वभोजनाय नमः
ज्ञानदात्रे नमः ६३०॥

सदाचाराय नमः
सर्वशापविमोचकाय(नाय) नमः
उच्छेत्रे(शमनाय) नमः
गोपतये नमः
गोप्त्रे नमः
शमनाय(उच्छेत्रे) नमः
वेदसंस्तुताय नमः
राजेन्द्राय नमः
राजराजेशाय नमः
तुलसीदामभूषणाय नमः ६४०॥

कामिकागमसाराय नमः
मृगधारिणे नमः
शिवङ्कराय नमः
तत्पुरुषाय नमः
लोकनाथाय नमः
मघवते नमः
तमसस्पतये नमः
विधिकर्त्रे नमः
विधानज्ञाय नमः
प्रधानपुरुषेश्वराय नमः ६५०॥

विप्रप्रियाय नमः
परस्मै ज्योतिषे नमः
पुष्कलाय नमः
रत्नकञ्चुकाय नमः
सर्वेश्वराय नमः
सर्वमयाय नमः
भास्कराय नमः
सर्वरक्षकाय नमः
सुगोप्त्रे नमः
करुणासिन्धवे नमः ६६०
कर्मविदे नमः
कर्ममोचकाय नमः
विद्यानिधये नमः
भूतिकेशाय नमः
त्रिमूर्तये नमः
अमरेश्वराय नमः
कर्मसाक्षिणे नमः
कर्ममयाय नमः
सर्वकर्मफलप्रदाय नमः
सत्यात्मने नमः ६७०॥

सुमतये नमः
सिद्धाय नमः
सुखदाय नमः
सिद्धिदायकाय नमः
अक्षिपेयामृतेशाय नमः
स्त्रीपुम्भावप्रदाय नमः
सुलक्षणाय नमः
सिंहराजाय नमः
आश्रितामरपादपाय नमः
चिन्तामणये नमः ६८०॥

सुरगुरवे नमः
यातुधानाय नमः
क्षपाकराय नमः
ईशानाय नमः
तस्करेशाय नमः
विधिवैकुण्ठनायकाय नमः
पञ्चावरणसंयुक्ताय नमः
सुत्राम्णे नमः
सुन्दरेश्वराय नमः
विष्वक्सेनाय नमः ६९०॥

अग्निसम्भूताय नमः
गणाधिपतये नमः
अंशुमते नमः
गोविन्दराजाय नमः
राजेशाय नमः
बहुपूज्याय नमः
शतक्रतवे नमः
नीराजनप्रियाय नमः
बभ्रवे नमः
आधारज्ञाय नमः ७००॥

अर्चकप्रियाय नमः
आदिकर्त्रे नमः
लोककर्त्रे नमः
ब्रह्मचारिणे नमः
दृढव्रताय नमः
भक्तप्रेरणकृते नमः
साक्षिणे नमः
चित्रभानवे नमः
ग्रहक्षमाय नमः
महेश्वराय नमः ७१०॥

मानशीलाय नमः
सर्वभूतहिते रताय नमः
चिन्तानुवर्तिने नमः
कान्तिज्ञाय नमः
तैजसात्मने नमः
अरुणाचलाय नमः
गुणनाथाय नमः
सर्वदृष्टये नमः
शैलराजमनोहराय नमः
वरप्रदाय नमः ७२०॥

प्रकाशात्मने नमः
विमलात्मवलोकिताय नमः
व्योमातीताय नमः
शीतगुणाय नमः
हेतुसाधनवर्जिताय नमः
कृतज्ञाय नमः
पुलकस्नेहशालिने नमः
कामिने नमः
स्वयं प्रभवे नमः
सामप्रियाय नमः ७३०॥

कलिध्वंसिने नमः
शतधन्विने(न्वने) नमः
मरीचिमते नमः
अमलाय नमः
चर्मवसनाय नमः
मृडाय नमः
संसारनाशकाय नमः
सत्पतये नमः
जीवितेशाय नमः
वाणीशाय नमः ७४०॥

मध्यमश्रुतये नमः
शिपिविष्टाय नमः
वेदशान्ताय नमः
सङ्गासङ्गविवर्जिताय नमः
सैनिकाय नमः
कुशलाय नमः
प्राणाय नमः
सर्वलोकमहेश्वराय नमः
सदानुताय नमः
दयारूपिणे नमः ७५०॥

विशिष्टजनवत्सलाय नमः
सुविक्रमाय नमः
सर्वगताय नमः
यादवेशाय नमः
रघूद्वहाय(यदूद्वहाय) नमः
व्याघ्रचर्मासनासीनाय नमः
संविदात्मने नमः
सुहृत्सुखाय नमः
निस्सङ्कल्पाय नमः
विकल्पाय नमः ७६०॥

षट्त्रिंशत्तत्त्वसङ्ग्रहाय नमः
हिरण्यकुण्डलाय नमः
भीमाय नमः
भस्मदिग्धकलेवराय नमः
प्रभञ्जनाय नमः
लसद्वाहवे नमः
वल्लभाय नमः
पुष्टिवर्धनाय नमः
माल्यसङ्गाय नमः
वृषारूढाय नमः ७७०॥

जगदानन्दकारकाय नमः
ओषधीशाय नमः
अरुणाद्रीशाय नमः
विश्वरूपाय नमः
वराननाय नमः
संवर्तरूपाय नमः
अष्टरूपाय नमः
पूतात्मने नमः
सर्पवाहनाय(सर्ववाहनाय) नमः
चिन्ताशोकप्रशमनाय नमः ७८०॥

श्रीचिह्ननिनदप्रियाय नमः
रश्मिमते नमः
भुवनेशाय(नेशानाय) नमः
देवासुरनमस्कृताय नमः
वृषाङ्काय नमः
रमणीयाङ्गाय नमः
ची(वी)रपाणये नमः
जयावहाय नमः
शचीपतये नमः
कलि(क्रतु)ध्वंसिने नमः ७९०॥

सर्वशत्रुविनाशनाय नमः
अक्षशौण्डाय नमः
अप्रमेयाय नमः
अर्काय नमः
ऋग्वेदाय नमः
त्रिपुरान्तकाय नमः
मृत्युञ्जयाय नमः
व्योमनाथाय नमः
श्रीकण्ठाय नमः
अनन्तभूषणाय नमः ८००॥

यजुर्वेदाय नमः
सामपराय नमः
सत्कर्त्रे नमः
दुन्दुभीश्वराय नमः
अब्जयोनये नमः
क्षमारूपिणे नमः
मुखराङ्घ्रिपतये नमः
क्षमिणे नमः
कृपानिधये नमः
जागरूकाय नमः ८१०॥

सोमवते नमः
अमरेश्वराय नमः
मीढुष्टमाय नमः
यतीन्द्राय नमः
स्मर्तृकल्मषनाशनाय नमः
एकवीराय नमः
क्ष्वेल कण्ठाय नमः
सर्वविद्याविशारदाय नमः
वैश्वानराय नमः
वषट्काराय नमः ८२०॥

रत्नसानुसभापतये नमः
सुरोत्तमाय (सर्वोत्तमाय) नमः
चित्रभानवे नमः
सदावैभवतत्पराय नमः
विश्वदाय नमः
जगतां नाथाय नमः
मङ्गलाय नमः
निगमालयाय नमः
अज्ञातसम्भवाय नमः
भिक्षवे नमः ८३०॥

अद्वितीयाय नमः
मदाधिकाय नमः
महाकीर्तये नमः
(महत्कीर्तये) चित्रगुप्ताय नमः
वरदाय नमः
वामनप्रियाय नमः
शान्तप्रियाय नमः
निरुद्योगाय नमः
भक्तध्येयाय नमः
अनिवर्तकाय(निवर्तकाय) नमः ८४०॥

भक्तविज्ञप्तिसञ्ज्ञात्रे नमः
वक्त्रे नमः
गिरिवराकृतये नमः
ज्ञानमुद्राय(ज्ञानप्रदाय) नमः
मनोवासाय नमः
क्षेम्याय नमः
मोहविनाशकाय नमः
शिवकामाय नमः
देवाधीशाय(देवधीराय) नमः
कपालिने नमः ८५०॥

कुशलप्रभवे(कलशप्रभवे) नमः
अहिर्बुध्न्याय नमः
उर्वरेशाय नमः
सिन्धुराजाय नमः
स्मरान्तकाय नमः
नृत्तप्रियाय नमः
सर्वबन्धवे नमः
मनोभुवे नमः
भक्तिदायकाय नमः
प्रतिसूर्याय नमः ८६०॥

विनिर्मुक्ताय नमः
प्रहिताय नमः
द्विफलप्रदाय नमः
जगद्विभवे नमः
सुसन्दात्रे नमः
शम्भवे नमः
नित्योत्सवाय नमः
हराय नमः
वरेण्याय नमः
शम्बराय नमः ८७०॥

अनन्ताय नमः
सदाचाराय नमः
विचक्षणाय नमः
असाध्यसाधकाय नमः
स्वच्छाय नमः
साधवे नमः
सर्वोपकारकाय नमः
निरवद्याय नमः
अप्रतिहताय नमः
शिवाय नमः ८८०॥

भक्तपरायणाय नमः
अरूपाय नमः
बहुरूपाय नमः
दक्षयज्ञविनाशनाय नमः
कैलासवासिने नमः
कामारये नमः
आहूयैश्वर्यदायकाय नमः
आदिकारणाय नमः
अव्यक्ताय नमः
त्र्यक्षाय नमः ८९०॥

विषमलोचनाय नमः
आत्मेशाय नमः
बहुपुत्राय नमः
बृहते नमः
संसारनाशनाय नमः
आशाविहीनाय नमः
सन्धिष्णवे नमः
सूरये नमः
ऐश्वर्यकारकाय (दायकाय) नमः
भक्तार्तिहृते नमः ९००॥

विश्वरूपाय नमः
सोमसूर्याग्निलोचनाय नमः
अमरेड्याय नमः
महाकालाय नमः
निराभासाय नमः
निराकृतये नमः
समस्तदेवतामूर्तये नमः
सकलागमकारणाय नमः
सर्वसाम्राज्यनिपुणाय नमः
कर्ममार्गप्रवर्तकाय नमः ९१०॥

अगोचराय नमः
वज्रधराय नमः
सर्वात्मने नमः
अनलनायकाय नमः
सुहृदग्रचराय नमः
सिद्धाय नमः
ज्ञानमुद्राय नमः
गणाधिपाय नमः
चक्षुःपुष्पार्चिताय नमः
अर्थज्ञाय नमः ९२०॥

वाञ्छितार्थफलप्रदाय नमः
निर्विग्रहाय नमः
असमानाय नमः
स्वतन्त्राय नमः
जीवतारकाय नमः
स्वेच्छापराय नमः
सदैकान्तिने(स्कान्दयैकान्तये) नमः
देवसिंहासनाधिपाय नमः
निस्सङ्गाय नमः
अनादये नमः ९३०॥

अकुलाय नमः
कुलकर्त्रे नमः
कुलेश्वराय नमः
दिगम्बराय नमः
अर्धनारीशाय नमः
गजचर्माम्बरावृताय नमः
अनर्घ्यरत्न सम्पूर्णभूषणाय नमः
सिद्धविग्रहाय नमः
अन्तर्हिताय नमः
सर्वेशाय नमः ९४०॥

मल्लिका कुसुमप्रियाय नमः
निराकुलाय नमः
वेदमूर्तये नमः
सर्वत्रसुखदर्शनाय नमः
विवादहर्त्रे नमः
सर्वात्मने नमः
कालाय नमः
कालविवर्जिताय नमः
अनेकाडम्बराय नमः
शीरये नमः ९५०॥

कर्पूराकृतिविग्रहाय नमः
सहस्रबाहवे नमः
सर्वेशाय नमः
सहस्रावयवान्विताय नमः
सहस्रमूर्ध्ने नमः
सर्वात्मने नमः
सहस्राक्षाय नमः
सहस्रपदे नमः
विश्वाधिकाय नमः
पशुपतये नमः ९६०॥

पशुपाशविमोचकाय नमः
सर्वरक्षाकृतये नमः
साक्षिणे नमः
सच्चिदात्मने नमः
कृपानिधये नमः
ज्वालाकोटिसहस्राढ्याय नमः
ब्रह्मविष्णुगुरवे नमः
हराय नमः
मन्दस्मिताननाय नमः
वाग्मिने नमः ९७०॥

कालानलसमप्रभाय नमः
प्रदक्षिणप्रियाय (प्रियदक्षिणाय) नमः
ब्रह्मविष्ण्वदृष्टशिरःपदाय नमः
अष्टमूर्तये नमः
दीप्तमूर्तये नमः
नामोच्चारणमुक्तिदाय नमः
अपीतकुचदेवीशाय नमः
सकलागमविग्रहाय नमः
विश्वातीताय नमः
विश्वकर्त्रे नमः ९८०॥

विश्वरक्षामणये नमः
विभवे नमः
विश्वरूपाय नमः
विश्वनेत्राय नमः
विश्वेशाय नमः
विश्वकारणाय नमः
योगिध्येयाय नमः
योगिनिष्ठाय नमः
योगात्मने नमः
योगवित्तमाय नमः ९९०॥

ओङ्काररूपाय नमः
भगवते नमः
सिन्धुनादमयाय नमः
शिवाय नमः
धीराय नमः
विधात्रे नमः
सत्कर्त्रे नमः
विधिविष्णुरणापहाय नमः
सर्वाक्षराकृतये नमः
चतुर्मुखादि संस्तुताय(भिःस्तुताय) नमः १०००॥

सदाषोडशवार्षिकाय नमः
दिव्यकेलीसमयुक्ताय नमः
चतुर्वर्गफलप्रदाय नमः
निरञ्जनाय नमः
दिव्यमाल्याम्बरावृताय नमः
देवतासार्वभौमाय नमः
जलन्धरहराय नमः
नटिने नमः
तप्तचामीकरप्रभाय नमः
सहस्रादित्यसङ्काशाय नमः १०१०॥

कृतदावानलाकृतये नमः
निर्विकाराय नमः
निर्विकल्पाय नमः
सुकान्तये नमः
श्रीमच्छोणाचलाधीशाय नमः
अजाय नमः
अभयाय नमः
अमराय नमः
अमृताय नमः १०१९॥

इति श्रीअरुणाचलेश्वरसहस्रनामावलिः सम्पूर्णा
 

 
 
Skanda Purana Part 3 - Mahesvarakhanda - i.e. Arunachala Mahatmyam

Part One - Purvardha - thirteen chapters
Part Two - Uttarardha - twenty-four chapters

The Skanda Mahapurana (one of the 18 great Puranas) consists of 100,000 verses, each of thirty two syllables. They are distributed among six Samhitas of which Rudra (Sankara) Samhita alone has 30,000 verses. The Maheswara Khanda is one of the twelve Khandas (divisions) of this Samhita. The third Kaanda (Part) of this Maheswara Khanda treats of Arunachala Mahima.

Whereas the first part of this Arunachala Mahatmyam consists of a dialogue between Brahma and Sanaka the dialogue of the second part is between Nandikesvara and Markandeya. Although there is a duplication of topics in the parts, they are treated as different as recorded in the Narada Purana.

The stories narrated in the Skanda Purana are as follows: The greatness of the sacred spot, the contest between Brahma and Vishnu, the destruction of Daksha's sacrifice by an angry emanation from Siva, the wedding of Siva and Parvati, Her playful sport and Her praayaschitta penance, the destruction of Mahishasura, the merger of Parvati in Siva's left half, the greatness of pradakshina of the Hill, the Grace accorded to Kings Vajraangada Pandya, Ballaala Chera and Pradatta. 
 
 
 

Mahesvara Kanda Badarayana Vyasa sung the greatness of Arunachala in 37 chapters consisting of 2060 verses as part of his Sanskrit work.

Siva Rahasyam 9th amsa - Upamanya Sivabhakti Vilasam - Arunachala Mahima Siva Rahasya, an ithasa nearly as long as the Mahabharata and containing twelve amsas (parts). The sixth amsa contains the Ribhu Gita and the ninth amsa contains references to the Saint Jnanasambandha's hearing of the greatness of Arunachala and the glory of the Hill.

The Vidyeswara Samhita of Siva Mahapurana refers to the significance of worshipping Siva alone as linga, in addition to the vigraha (idol) worship by which all gods are extolled. There are references to lingodbhava, and the five krityas - activities - of Sadasiva, viz., Creation, Maintenance, Destruction, Delusion and Grace.

The Vidyaasaara Samhita of Siva Mahapurana also has a reference to the immense efficacy of feeding the poor in Arunachala.

The Kshetra of Skanda Upapurana (a minor Purana), speaks of the incomparable benefits of observing vows during the month of Kartigai, and the attainment of Mukti by any one who has a glimpse of the Holy Deepam on that day.

The Rig Veda Brahmana, the Kenopanishad and the Baskara Samhita describe the lingodbhava, that is the dazzling column of light which covered the cosmic space, crossing the frontiers of time and space.

The Rig Veda relates the story of Brahman and Vishnu and the Column of Light. 



 
Not only did Arunachala in his Brilliance humble the Gods, he also removed the ignorance of the ruling deities of the elements. This is narrated in the Kenopanishad which is one of the 10 principal Upanishads. The third section of the Upanishad describes how Arunachala appeared before the devas to make them realise the power that moves them.

Yajur Veda occupies the mid position and its Fourth Canto which is the central part of this Veda is dedicated to Agni. Sri Rudram occurs in the central part of the fourth canto, and in the Eighth Chapter, which is the middle portion of Sri Rudram, occurs the term 'arunaya cha thamraya cha' which signifies Arunachala as the copper coloured one.

Agni as correctly interpreted has three forms: the gross, the subtle and the gross-subtle. In its gross form it is one of the five elements (panchabhuthas). Agni in its gross-subtle state is the channel through which oblations to the gods are offered in Vedic rituals. In its subtle form agni represents Knowledge (jnana), consciousness or self-awareness.

Agni represents all forms and aspects of the Supreme Being and proclaims their ultimate unity. In fact, in the Vedas, the most important place is assigned to agni.

The reason Lord Arunachala, the Supreme Being, chose to appear as a column of Agni, a column of effulgence which had no dimensions and pervaded all space and time, transcending all human comprehension - was to quell avidya, ignorance.
'The summit of heaven, as the heart of the earth, as the offspring of truth, the wise one, the poet, the sovereign, home of all nourishment, of great splendour and fame.' (Rig Veda, VI-7-1 & 2)

'Look, He is the light immortal within mortals. Established firmly He perceives all. (Rig Veda, VI-9-4).




 
 

No comments:

Post a Comment

निर्वाण षटकम्‌ * Nirvana Shatakam * श्री नर्मदाष्टकम

 निर्वाण षटकम्‌   Nirvana Shatakam  *   श्री   नर्मदाष्टकम Nirvana Shatakam is a wonderful creation by Shankaracharya. Nirvana Shatakam reve...